तारा ह्रदय स्त्रोत ( Tara Hriday Strotra )

 श्री तारा  ह्रदय स्त्रोत

तारा ह्रदय स्त्रोत ( Tara Hriday Strotra )


|| श्रीशिव उवाच

शृणु पार्वति! भद्रं ते लोकानां हितकारकम्
कथ्यते सर्वदा गोप्यं ताराहृदयमुत्तमम् ॥१॥

श्रीपार्वत्युवाच
स्तोत्रं कथं समुत्पन्नं कृतं केन पुरा प्रभो
कथ्यतां सर्वसद्वृत्तं कृपां कृत्वा ममोपरि॥

|| श्रीशिव उवाच
रणे देवासुरे पूर्वं कृतमिन्द्रेण सुप्रिये दुष्टशत्रुविनाशार्थं बलवृद्धियशस्करम्

विनियोगः- अस्य श्रीमदुग्रताराहृदयस्तोत्र मंत्रस्य श्रीभैरव ऋषिः, अनुष्टुप् छन्दः, श्रीमदुग्रतारा देवता, स्त्री बीजं, हूं शक्तिः, नमः कीलकं सकल शत्रुविनाशार्थे पाठे विनियोगः।

हृदयादि षडंगन्यासः-  

     स्त्री हृदयाय नमः ह्रीं शिरसे स्वाहा। 
  हूं शिखायै वषट्   त्रीं कवचाय हुँ।
         ऐं नेत्रत्रयाय वौषट्   हंसः अस्त्राय फट्।

ध्यानम्

ध्यायेत्कोटिदिवाकर - द्युतिनिभां बालेन्दुयुक्छेखरांरक्तांगी
रसनां सुरक्तवसनां पूर्णेन्दुबिंबाननाम्
पाशं कमिहांकुशादि दधतीं दोर्भिश्चतुर्भिर्युतां.
नानाभूषणभूषितां भगवतीं तारांजगत्तारिणीम्॥
एवं ध्यात्वा शुभां तारां ततस्तु हृदयं पठेत् । तारिणी तत्त्वनिष्ठानां सर्वतत्त्वप्रकाशिका
 रामाभिन्ना पराशक्तिः शत्रुनाशं करोतु मे  सर्वदा शत्रुसंरम्भे तारा मे कुरुतां जयम्
स्त्रीं त्रीं स्वरूपिणी देवि त्रिषु लोकेषु विश्रुता । तव स्नेहान्मयाख्यातंपैशुन्यं प्रकाश्यताम्
 शृणु देवि! तव स्नेहात्तारानामानि तत्त्वतः वर्णयिष्यामि गुप्तानि दुर्लभानि जगत्त्रये
 तारिणी तरला तारा त्रिरूपा तरणिप्रभा सत्त्वरूपा महासाध्वी सर्वसज्जनपालिका
 रमणीया रजोरूपा जगत्सृष्टिकरी परा तमोरूपा महामाया घोररावा भयानका
 कालरूपा कालिकाख्या जगद्विध्वंसकारिका तत्त्वज्ञानपरानन्दा तत्त्वज्ञानप्रदाऽनघा
 रक्तांगी रक्तवस्त्रा रक्तमालाप्रशोभिता।सिद्धिलक्ष्मीश्च ब्रह्माणी महाकाली महालया
 नामान्येतानि ये मर्त्या:सर्वदैकाग्रमानसाः प्रपठन्ति प्रिये तेषां किंकरत्वं करोम्यहम्
 तारां तारपरां देवीं तारकेश्वर पूजिताम् तारिणी भवपाथोधेरुग्रतारां भजाम्यहम्
स्त्रीं ह्रीं हूं त्री फण्मंत्रेण जलं जप्त्वाऽभिषेचयेत् सर्वेरोगाः प्रणश्यन्ति सत्यं सत्यं वदाम्यहम्
त्रीं स्वाहान्तैर्महामंत्रैश्चन्दनं साधयेत्ततः तिलकं कुरुते प्राज्ञो लोको वश्यो भवेत्प्रिये
 स्त्रीं ह्रीं त्रीं स्वाहा मंत्रेण श्मशानं भस्ममंत्रयेत्शत्रोर्गृहे तत्प्रक्षेपाच्छनोर्मृत्युभविष्यति
ह्रीं हूं स्त्री फडंत मन्त्रैः पुष्पं संशोध्य सप्तधा उच्चाटनं नयत्याशु रिपूणां नैव संशयः
स्त्रीं त्रीं ह्रीं मन्त्रवर्येन अक्षताश्चाभिमंत्रिताः तत्प्रतिक्षेपमात्रेण शीघ्रमायाति मानिनी
(हंसः ह्रीं स्त्री हूं हंसः) इति मंत्रेण जप्तेन शोधितं कज्जलं प्रिये तस्यैव तिलकं कृत्वा जगन्मोडं समाचरेत्
ताराया हृदयं देवि सर्वपापप्रणाशनम् वाजपेयादियज्ञानां कोटिकोटिगुणोत्तरम्
गंगादिसर्वतीर्थानां फलं कोटिगुणात्स्मृतम् महादुःखे महारोगे सङ्कटे प्राणसंशये
महाभये महाघोरे - पठेत्स्तोत्रं - महोत्तमम् सत्यं सत्यं मयोक्तं ते पार्वति प्राणवल्लभे
गोपनीयं प्रयत्नेन प्रकाश्यमिदं क्वचित्

इति श्रीभैरवीतंत्रे शिवपार्वती संवादे श्रीमदुग्रताराहृदयं सम्पूर्णम्






SHARE THIS