श्रीकाली हृदय स्तोत्रम (kaali Hraday Strotra )


श्रीकाली हृदय स्तोत्रम






|| श्री गणेशाय नमः॥

 विनियोगः :- अस्य श्री दक्षिणकालिका हृदयमन्त्रस्य महाकाल ऋषिः, उष्णिक छन्दः, श्रीदक्षिण कालिका देवता, ह्रीं बीज, हूँ शक्तिः, क्रीं कीलकं, श्री महाषोढारूपिणी महाकाल महिषा दक्षिण कालिका प्रसन्नार्थे पाठे विनियोगः
ध्यानम॥
चुच्छयामां कोटराक्षीं प्रलयघन घटां घोररूपां प्रचण्डां
दिग्वस्त्रां पिंगकेशी डमरुसृणिधृतां खड्गपाशाभयानि
नागं घंटां कपालं करसरसीरुहै कालिकां कृष्णवर्णां
ध्यायामि ध्येयमानां सकलसुखकरी कालिकां तां नमामि

ऐं ह्रीं श्रीं क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं दक्षिणकालिके क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं स्वाहा। ऐं ह्रीं श्रीं हंसः सोहं अंआं ब्रह्मग्रंथिं भेदय भेदय इंईं विष्णुग्रन्थिं भेदय भेदय उं ऊं रुद्रग्रन्थिं भेदय भेदय अं क्रीं आं क्रीं इं क्री हूं उं हूं ऊं ह्रीं ऋम ह्रीं ॠम दं ल्रं क्षिं ल्रं णें एं कां ऐं लिं ओं कें औं क्रीं अं  क्रीं अः क्रीं अं हूं आं हूं इं ह्रीं ईं ह्रीं उं स्वां ऊं हां यं हूं रं हूं लं मं वं हां सं कां षं लं सं प्रं हं सी लं दं क्षं पं यं सी रं दं लं ह्रीं वं ह्रीं शं स्वां षं हां शं हं लं क्षं महाकालभैरवि महाकालरूपिणि क्री अनिरुद्धसरस्वति हूं हूं ब्रह्मग्रहबन्धिनि विष्णुग्रहबन्धिनि रुद्रग्रहबन्धिनि गोचरग्रहबन्धिनि अधिव्याधि ग्रहबन्धिनि सर्वदुष्टग्रहबन्धिनि सर्वदानवग्रहबन्धिनि सर्वदेवताग्रहबन्धिनि सर्वगोत्र देवताग्रहबन्धिनि सर्वगहोपग्रहबन्धिनि क्रीं कालि क्रीं कपालिनि क्रीं कुल्ले हूं कुरुकुल्ले हूं विरोधिनी ह्रीं
विप्रचित्ते ह्रीं उग्रे क्रीं उग्रप्रभे क्रीं दीप्ते क्रीं नीले हूं घने हूं बलाके ह्रीं मात्रे ह्रीं मुद्रे।
मिते असिते असितकुसुमोपमे हूं हुंकारिकां का काकिनि ला ला लाकिनि हां हां हाकिनि क्षिस क्षिस भ्रम भ्रम उत्तरतत्त्वविग्रह स्वरूपे अमले विमले अजिते अपाराजिते क्रीं क्रीं स्त्री हं हं फ्रें फ्रें दुष्टविद्राविणि आंब्राह्मि ईं वैष्णवि ऊं माहेशि ऋङ्ग चामुण्डे लूं कौमारि ऐं अपराजिते औं वाराहि अंनारसिंहि ऐं ह्रीं क्लीं चामुण्डायै विच्चे श्रीं महालक्ष्मि हूं हूं पञ्चप्रेतोपरिस्थितायै शवालङ्कारायै चिन्तान्तस्थायै मैं भद्रकालिके दुष्टान विदारय विदारय मम दारिद्र्यं हन हन पापं मथमथ आरोग्यं कुरु कुरु विरूपाक्षि विरूपाक्षवरदायिनि अष्टभैरवरूपे ह्रीं नवनाथात्मिके
ह्रीं ह्रीं शक्ति रां रां राकिनि ला ला लाकिनि हां हां हाकिनि कां का काकिनि क्षिस क्षिस वद वद उत्तरतत्त्वविग्रहे कराल स्वरूपे आदिविद्ये महाकालमहिषि क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं दक्षिणकालिके क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं स्वाहा ऐं ह्रीं श्रीं क्रीं हूं ह्रीं मम पुत्रान् रक्ष रक्ष ममोपरि दुष्टबुद्धिम् दुष्ट प्रयोगान् कुर्वन्ति कारयन्ति करिष्यन्ति तान् हन हन मम मन्त्रसिद्धिं कुरु कुरु मम दुष्टं विदारय विदारय मम दारिद्रयं हन हन पापं मथ मथ आरोग्यं कुरु कुरु आत्मतत्वं देहि देहि हंसः सोहम् क्रीं क्रीं हूं हूं ह्रीं ह्रीं स्वाहा नवकोटिस्वरूपे आये आदिविद्ये अनिरुद्धसरस्वति स्वात्मचैतन्यं देहि देहि मम हृदये तिष्ठ तिष्ठ मम मनोरथं कुरु कुरु स्वाहा।

www.indiantantra.co.in






SHARE THIS
Previous Post
Next Post