Shri Ram Kavach ( राम कवच )


॥ रामकवचम् ॥

www.indiantantra.co.in



आजानुबाहमरविंददलायता-क्षमा जन्मशुद्धरसहा समुखप्रसादम।
श्यामं गृहीत-शरचापमुदाररूपं रामं सराममभिरामं मनुस्मरामि

 विनियोगः - अस्य श्रीरामकवचस्य अगस्त्य ऋषिःअन सीतालक्ष्मणोपेतः
           श्रीरामचन्द्रो देवता, वरप्रसादसिद्ध्यर्थे जपे विनियोगः
ध्यानम् –
नीलजीमूतसंकाशं विद्युद्वर्णवरावृतम् ।कोमलाङ्गं विशालाक्षं युवानमतिसुन्दरम् ॥१॥
सीतासौमित्रि सहितं जटामुकुटधारिणम् सासितूण धनुर्वाणपाणिं दावनमर्दनम् ॥२॥
यदा चौरभये राजभये शत्रुभये तथा ध्यात्वा रघुपति क्रुद्धं कालानल समप्रभम् ॥३॥
  चीरकृष्णाजिनधरं भस्मोद्धूलित विग्रहम् ।आकर्णाकृष्ट विशिखकोदण्डभुजमण्डितम् ॥४॥
रणे रिपून् रावणादींस्तीक्ष्णमार्गणवृष्टिभिः संहरंतः - महावीरमुग्रमैन्द्रथस्थितम् ॥५॥
लक्ष्मणाधैर्महावीरैर्वृतंहनुमदादिभिः सुग्रीवाद्यैर्महावीरैः शैलवृक्षक रोद्यतैः ॥६॥
 वेगात्कराल हुंकारैर्भुभुक्कारमहारवैः नदद्भिः परिवादाद्भिः समरे रावणं प्रति ॥७॥
श्रीराम शत्रुसंघान्मे हन मर्दय खादय ।भूतप्रेतपिशाचादीन् श्रीरामाशु विनाशय ॥८॥
 एवं ध्यात्वा जपेद्रामकवचं सिद्धिदायकम् सुतीक्ष्ण वज्रकवचं शृणु वक्ष्याम्यनुत्तमम् ॥९॥


॥ कवचम्

श्रीरामः पातु मे मूर्ध्नि पूर्वे रघुवंशज दक्षिणे मे रघुवरः पश्चिमे पातु पावनः ॥१॥
उत्तरे मे रघुपतिर्भालं दशरथात्मजः भुवोर्दूर्वादलश्यामस्तयोर्मध्ये जनार्दनः ॥२॥
श्रोत्रं मे पातु राजेन्द्रो दशो राजीव लोचनः घ्राणं मे पातु राजर्षिर्गण्डो मे जानकीपतिः ॥३॥
 कर्णमूले खरध्वंसी भालं मे रघुवल्लभः जिह्वां मे वाक्पतिः पातु दंतपंक्ती रघुत्तम ॥४॥
ओष्ठौ श्रीरामचन्द्रो मे मुखं पातु परात्परः कंठं पातु जगद्वंद्यः स्कंधौ मे रावणांतकः ॥५॥
धनुर्वाणधरः पातु भुजौ मे बालिमर्दनः ।। सर्वाण्यंगुलिपर्वाणि हस्तौ मे राक्षसांतकः ॥६॥
वक्षो मे पातु काकुत्स्थः पातु मे हृदयं हरिः स्तनौ सीतापतिः पातु पार्श्व मे जगदीश्वरः ॥७॥
 मध्य मे पातु लक्ष्मीशो नाभि मे रघुनायकः कौसल्येयः कटी पातु पृष्ठं दुर्गतिनाशनः ॥८॥
गुह्यं पातु ऋषिकेशः सक्थिनी सत्यविक्रमः ऊरू शार्ङ्गधरः पातु जानुनी हनुमत्प्रियः ॥९॥
जोपातु जगद्व्यापी पादौ मे ताटिकांतकः सर्वाङ्गं पातु मे विष्णुः सर्वसंधीन नामयः ॥१०॥
ज्ञानेन्द्रियाणि प्राणादीन् पातु मे मधुसूदनः पातु श्रीरामभद्रो मे शब्दादीन्विषयानपि ॥११॥
 द्विपदादीनि भूतानि मत्संबंधीनि यानि जामदग्नयमहादर्पदलनः पातु तानि मे ॥१२॥
सौमित्रपूर्वजः पातु वागादीनीन्द्रियाणि रोमांकुराण्यशेषाणि पातु सुग्रीवराज्यदः ॥१३॥
 वाड्मनोबुद्धयहंकारै ज्ञानार्ज्ञान कृतानि जन्मान्तर कतानीह पापानि विविधानि ॥१४॥
 तानि सर्वाणि दग्ध्वाशु हरदोण्डखण्डनः पातु मां सर्वतो रामः शार्ङ्गबाणधरः सदा ॥१५॥
 इति श्रीरामचन्द्रस्य कवचं वज्रसंमितम् गुह्याद्गृह्यतमं दिव्यं सुतीक्ष्ण मुनिसत्तम ॥१६॥
 यः पठेच्छृणुयाद्वापि श्रावयेद्वा समाहितः। याति परमं स्थानं रामचन्द्र प्रसादतः ॥१७॥
 महापातकयुक्तो वा गोनो वा भ्रूणहा तथा श्रीरामचन्द्र कवचपठनात् शुद्धिमाप्नुयात् ॥१८॥
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः भो सुतीक्ष्ण यथा पृष्टं त्वया ममपुरा शुभम्
तथा श्रीरामकवचं मया ते विनिवेदितम् ॥१९॥

इति आनन्दरामायणे मनोहरकाण्डे सुतीक्ष्णागस्त्य संवादे श्रीरामकवचं समाप्त
www.indiantantra.co.in




SHARE THIS
Previous Post
Next Post