मृत्यु निवारक मृत्युञ्जय स्तोत्र



मृत्यु निवारक मृत्युञ्जय स्तोत्र


www.indiantantra.co.in



चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि माम्।
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम्।
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर मामव
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर मां स्मर ॥१॥

रत्न सानुशरासनं रजतादिश्रृङ्ग निकेतनम्
शिञ्जिनीकृत पन्नगेश्वर मच्युतानन सायकम्।
क्षिपदग्ध पुरत्रयं त्रिदिवालयैरभि वन्द्रितम्चन्द्रशेखर
माश्रये मम किं करिष्यति वै यमः॥२॥

मत्तवारण-मुख्य-चर्म-कृतोत्तरीय-मनोहरम्
पङ्गजासन-पद्मलोचन-पूजिताङिघ्र सरोरूहम्।
देवसिन्धुतरङ्गसीकर-सिक्त-शुभ्र जटाधरम्
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥३॥

कुण्डलीकृत कुण्डलेश्वर-कुण्डलं वृषवाहनम्
नारदादि मुनीश्वरस्तुत वैभवं भुवनेश्वरम्।
अन्धकांधकमाश्रितामरपादपं
शमनान्तकम्चन्द्रशेखरमाश्रये
मम किं करिष्यति वै यमः ॥४॥



भेषजं भवरोगिणामखिलापदामपहारिणम्
दक्ष-यज्ञध्वंसनं त्रिगुणात्मकं त्रिविलोचनम्।
भुक्ति-मुक्ति फलप्रदं सकलाघसंघ निवर्हणम्।
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥५॥

यज्ञराजसखं भगाक्षहरं भुजङ्गविभूषणम्
शैलराजसुता परिष्कृत चारूवाम कलेवरम्।
क्ष्वेडनील गलं परश्वधधारिणं मृगधारिणम्चन्द्रशेखरमाश्रये
मम किं करिष्यति वै यमः ॥६॥

विश्वसृष्टिविधायिनं पुनरेव पालन तत्परम्
संहरन्तमपि प्रपञ्चमशेषलोक निवासिनम्।
क्रीडयन्तमहर्निषं गणनाथ-यूथ समन्वितम्
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥७॥

भक्तवत्सलमर्चितं निधिमक्षयं हरिदंवरम्
सर्वभूतपतिं परात्परमप्रमेयेमनुत्तमम्।
सोम वारिद भू हुतासन सोमपानिलखाकृतिम्
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥८॥

पञ्चपादप पुष्पगन्ध पदाम्बुजद्वय शोभितम्
भाललोचनजात पावक दग्धमन्मथ विग्रहम्
भस्मदिग्ध कलेवरं भवनाशनं भवमव्ययम्
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥९॥

 मृत्युभीतमृकण्ड सूनु कृतस्तवं शिवसन्निधौ
यत्र कुत्र च यः पठेन्नहि तस्य मृत्युभयं भवेत्।
पूर्णमायुररोगितामखिलार्थ सम्पदमादरम्
चन्द्रशेखर एव तस्य ददाति सिद्धिमलौकिकीम्॥

इति मार्कण्डेय विरिचित मृत्युनिवारण स्तोत्रं समाप्तम्॥
www.indiantantra.co.in







SHARE THIS
Previous Post
Next Post