Shri Ram Kavach ( राम कवच )

Shri Ram Kavach ( राम कवच )


॥ रामकवचम् ॥

www.indiantantra.co.in



आजानुबाहमरविंददलायता-क्षमा जन्मशुद्धरसहा समुखप्रसादम।
श्यामं गृहीत-शरचापमुदाररूपं रामं सराममभिरामं मनुस्मरामि

 विनियोगः - अस्य श्रीरामकवचस्य अगस्त्य ऋषिःअन सीतालक्ष्मणोपेतः
           श्रीरामचन्द्रो देवता, वरप्रसादसिद्ध्यर्थे जपे विनियोगः
ध्यानम् –
नीलजीमूतसंकाशं विद्युद्वर्णवरावृतम् ।कोमलाङ्गं विशालाक्षं युवानमतिसुन्दरम् ॥१॥
सीतासौमित्रि सहितं जटामुकुटधारिणम् सासितूण धनुर्वाणपाणिं दावनमर्दनम् ॥२॥
यदा चौरभये राजभये शत्रुभये तथा ध्यात्वा रघुपति क्रुद्धं कालानल समप्रभम् ॥३॥
  चीरकृष्णाजिनधरं भस्मोद्धूलित विग्रहम् ।आकर्णाकृष्ट विशिखकोदण्डभुजमण्डितम् ॥४॥
रणे रिपून् रावणादींस्तीक्ष्णमार्गणवृष्टिभिः संहरंतः - महावीरमुग्रमैन्द्रथस्थितम् ॥५॥
लक्ष्मणाधैर्महावीरैर्वृतंहनुमदादिभिः सुग्रीवाद्यैर्महावीरैः शैलवृक्षक रोद्यतैः ॥६॥
 वेगात्कराल हुंकारैर्भुभुक्कारमहारवैः नदद्भिः परिवादाद्भिः समरे रावणं प्रति ॥७॥
श्रीराम शत्रुसंघान्मे हन मर्दय खादय ।भूतप्रेतपिशाचादीन् श्रीरामाशु विनाशय ॥८॥
 एवं ध्यात्वा जपेद्रामकवचं सिद्धिदायकम् सुतीक्ष्ण वज्रकवचं शृणु वक्ष्याम्यनुत्तमम् ॥९॥


॥ कवचम्

श्रीरामः पातु मे मूर्ध्नि पूर्वे रघुवंशज दक्षिणे मे रघुवरः पश्चिमे पातु पावनः ॥१॥
उत्तरे मे रघुपतिर्भालं दशरथात्मजः भुवोर्दूर्वादलश्यामस्तयोर्मध्ये जनार्दनः ॥२॥
श्रोत्रं मे पातु राजेन्द्रो दशो राजीव लोचनः घ्राणं मे पातु राजर्षिर्गण्डो मे जानकीपतिः ॥३॥
 कर्णमूले खरध्वंसी भालं मे रघुवल्लभः जिह्वां मे वाक्पतिः पातु दंतपंक्ती रघुत्तम ॥४॥
ओष्ठौ श्रीरामचन्द्रो मे मुखं पातु परात्परः कंठं पातु जगद्वंद्यः स्कंधौ मे रावणांतकः ॥५॥
धनुर्वाणधरः पातु भुजौ मे बालिमर्दनः ।। सर्वाण्यंगुलिपर्वाणि हस्तौ मे राक्षसांतकः ॥६॥
वक्षो मे पातु काकुत्स्थः पातु मे हृदयं हरिः स्तनौ सीतापतिः पातु पार्श्व मे जगदीश्वरः ॥७॥
 मध्य मे पातु लक्ष्मीशो नाभि मे रघुनायकः कौसल्येयः कटी पातु पृष्ठं दुर्गतिनाशनः ॥८॥
गुह्यं पातु ऋषिकेशः सक्थिनी सत्यविक्रमः ऊरू शार्ङ्गधरः पातु जानुनी हनुमत्प्रियः ॥९॥
जोपातु जगद्व्यापी पादौ मे ताटिकांतकः सर्वाङ्गं पातु मे विष्णुः सर्वसंधीन नामयः ॥१०॥
ज्ञानेन्द्रियाणि प्राणादीन् पातु मे मधुसूदनः पातु श्रीरामभद्रो मे शब्दादीन्विषयानपि ॥११॥
 द्विपदादीनि भूतानि मत्संबंधीनि यानि जामदग्नयमहादर्पदलनः पातु तानि मे ॥१२॥
सौमित्रपूर्वजः पातु वागादीनीन्द्रियाणि रोमांकुराण्यशेषाणि पातु सुग्रीवराज्यदः ॥१३॥
 वाड्मनोबुद्धयहंकारै ज्ञानार्ज्ञान कृतानि जन्मान्तर कतानीह पापानि विविधानि ॥१४॥
 तानि सर्वाणि दग्ध्वाशु हरदोण्डखण्डनः पातु मां सर्वतो रामः शार्ङ्गबाणधरः सदा ॥१५॥
 इति श्रीरामचन्द्रस्य कवचं वज्रसंमितम् गुह्याद्गृह्यतमं दिव्यं सुतीक्ष्ण मुनिसत्तम ॥१६॥
 यः पठेच्छृणुयाद्वापि श्रावयेद्वा समाहितः। याति परमं स्थानं रामचन्द्र प्रसादतः ॥१७॥
 महापातकयुक्तो वा गोनो वा भ्रूणहा तथा श्रीरामचन्द्र कवचपठनात् शुद्धिमाप्नुयात् ॥१८॥
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः भो सुतीक्ष्ण यथा पृष्टं त्वया ममपुरा शुभम्
तथा श्रीरामकवचं मया ते विनिवेदितम् ॥१९॥

इति आनन्दरामायणे मनोहरकाण्डे सुतीक्ष्णागस्त्य संवादे श्रीरामकवचं समाप्त
www.indiantantra.co.in



मृत्यु निवारक मृत्युञ्जय स्तोत्र

मृत्यु निवारक मृत्युञ्जय स्तोत्र



मृत्यु निवारक मृत्युञ्जय स्तोत्र


www.indiantantra.co.in



चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि माम्।
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम्।
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर मामव
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर मां स्मर ॥१॥

रत्न सानुशरासनं रजतादिश्रृङ्ग निकेतनम्
शिञ्जिनीकृत पन्नगेश्वर मच्युतानन सायकम्।
क्षिपदग्ध पुरत्रयं त्रिदिवालयैरभि वन्द्रितम्चन्द्रशेखर
माश्रये मम किं करिष्यति वै यमः॥२॥

मत्तवारण-मुख्य-चर्म-कृतोत्तरीय-मनोहरम्
पङ्गजासन-पद्मलोचन-पूजिताङिघ्र सरोरूहम्।
देवसिन्धुतरङ्गसीकर-सिक्त-शुभ्र जटाधरम्
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥३॥

कुण्डलीकृत कुण्डलेश्वर-कुण्डलं वृषवाहनम्
नारदादि मुनीश्वरस्तुत वैभवं भुवनेश्वरम्।
अन्धकांधकमाश्रितामरपादपं
शमनान्तकम्चन्द्रशेखरमाश्रये
मम किं करिष्यति वै यमः ॥४॥



भेषजं भवरोगिणामखिलापदामपहारिणम्
दक्ष-यज्ञध्वंसनं त्रिगुणात्मकं त्रिविलोचनम्।
भुक्ति-मुक्ति फलप्रदं सकलाघसंघ निवर्हणम्।
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥५॥

यज्ञराजसखं भगाक्षहरं भुजङ्गविभूषणम्
शैलराजसुता परिष्कृत चारूवाम कलेवरम्।
क्ष्वेडनील गलं परश्वधधारिणं मृगधारिणम्चन्द्रशेखरमाश्रये
मम किं करिष्यति वै यमः ॥६॥

विश्वसृष्टिविधायिनं पुनरेव पालन तत्परम्
संहरन्तमपि प्रपञ्चमशेषलोक निवासिनम्।
क्रीडयन्तमहर्निषं गणनाथ-यूथ समन्वितम्
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥७॥

भक्तवत्सलमर्चितं निधिमक्षयं हरिदंवरम्
सर्वभूतपतिं परात्परमप्रमेयेमनुत्तमम्।
सोम वारिद भू हुतासन सोमपानिलखाकृतिम्
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥८॥

पञ्चपादप पुष्पगन्ध पदाम्बुजद्वय शोभितम्
भाललोचनजात पावक दग्धमन्मथ विग्रहम्
भस्मदिग्ध कलेवरं भवनाशनं भवमव्ययम्
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥९॥

 मृत्युभीतमृकण्ड सूनु कृतस्तवं शिवसन्निधौ
यत्र कुत्र च यः पठेन्नहि तस्य मृत्युभयं भवेत्।
पूर्णमायुररोगितामखिलार्थ सम्पदमादरम्
चन्द्रशेखर एव तस्य ददाति सिद्धिमलौकिकीम्॥

इति मार्कण्डेय विरिचित मृत्युनिवारण स्तोत्रं समाप्तम्॥
www.indiantantra.co.in






दारिद्र्य दहन शिवस्तोत्र

दारिद्र्य दहन शिवस्तोत्र

दारिद्र्य दहन शिवस्तोत्र



https://www.indiantantra.co.in/2019/12/blog-post_14.html


विश्वेश्वराय नरकार्णवतारणाय
कर्णामृताय शशिशेखर धारणाय कर्पूरकान्ति धवलाय जटाधराय
दारिद्र्य दुःख दहनाय नमः शिवाय
गौरीप्रियाय रजनीश कलाधराय
कालान्तकाय भुजगाधिप कङ्कणाय गङ्गाधराय गजराज विमर्दनाय
दारिद्र्य दुःख दहनाय नमः शिवाय ।।२।।
भक्तिप्रियाय भवरोग भयापहाय
उग्राय दुर्गभवसागर तारणाय। ज्योतिर्मयाय गुणनामसुनृत्यकाय
दारिद्र्य दुःख दहनाय नमः शिवाय ॥३॥
चर्माम्बराय शवभस्म विलेपनाय
उग्राय दुर्ग भवसागर तारणाय। मञ्जीरपाद युगलाय जटाधराय
दारिद्र्य दुःख दहनाय नमः शिवाय ॥४॥
पञ्चाननाय फणिराज विभूषणाय
हेमांशुकाय भुवनत्रय मण्डिताय आनन्द भूमि वरदाय तमोमयाय
दारिद्रय दुःख दहनाय नमः शिवाय ।।५।।
भानुप्रियाय भवसागर तारणाय
कालान्तकाय कमलासन पूजिताय। नेत्रत्रयाय शुभलक्षण लक्षिताय
दारिदय दुःख दहनाय नमः शिवाय ।।६।।
रामप्रियाय रघुनाथवरप्रदाय
नागप्रियाय नरकार्णव तारणाय पुण्येषु पुण्यभरिताय सुरार्चिताय
दारिद्र्य दुःख दहनाय नमः शिवाय ॥७॥
मुक्तेश्वराय फलदाय गणेश्वराय
गीतप्रियाय वृषभेश्वर वाहनाय। मातङ्गचर्म वसनाय महेश्वराय
दारिद्र्य दुःख दहनाय नमः शिवाय ॥८॥
वशिष्ठेन कृतं स्तोत्रं सर्वरोग निवारणम्
सर्व सम्पत्करं शीघ्रं पुत्र पौत्रादि वर्द्धनम्॥ त्रिसन्ध्यं यः पठेन्नित्यं हि स्वर्गमवाप्नुयात्॥


https://drive.google.com/uc?export=download&id=195byR0zIK8Cf4Okc9HXarAMdqez_ls7_